Declension table of ?vidhūtanidra

Deva

NeuterSingularDualPlural
Nominativevidhūtanidram vidhūtanidre vidhūtanidrāṇi
Vocativevidhūtanidra vidhūtanidre vidhūtanidrāṇi
Accusativevidhūtanidram vidhūtanidre vidhūtanidrāṇi
Instrumentalvidhūtanidreṇa vidhūtanidrābhyām vidhūtanidraiḥ
Dativevidhūtanidrāya vidhūtanidrābhyām vidhūtanidrebhyaḥ
Ablativevidhūtanidrāt vidhūtanidrābhyām vidhūtanidrebhyaḥ
Genitivevidhūtanidrasya vidhūtanidrayoḥ vidhūtanidrāṇām
Locativevidhūtanidre vidhūtanidrayoḥ vidhūtanidreṣu

Compound vidhūtanidra -

Adverb -vidhūtanidram -vidhūtanidrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria