Declension table of ?vidhūtakeśa

Deva

NeuterSingularDualPlural
Nominativevidhūtakeśam vidhūtakeśe vidhūtakeśāni
Vocativevidhūtakeśa vidhūtakeśe vidhūtakeśāni
Accusativevidhūtakeśam vidhūtakeśe vidhūtakeśāni
Instrumentalvidhūtakeśena vidhūtakeśābhyām vidhūtakeśaiḥ
Dativevidhūtakeśāya vidhūtakeśābhyām vidhūtakeśebhyaḥ
Ablativevidhūtakeśāt vidhūtakeśābhyām vidhūtakeśebhyaḥ
Genitivevidhūtakeśasya vidhūtakeśayoḥ vidhūtakeśānām
Locativevidhūtakeśe vidhūtakeśayoḥ vidhūtakeśeṣu

Compound vidhūtakeśa -

Adverb -vidhūtakeśam -vidhūtakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria