Declension table of ?vidhūtakeśa

Deva

MasculineSingularDualPlural
Nominativevidhūtakeśaḥ vidhūtakeśau vidhūtakeśāḥ
Vocativevidhūtakeśa vidhūtakeśau vidhūtakeśāḥ
Accusativevidhūtakeśam vidhūtakeśau vidhūtakeśān
Instrumentalvidhūtakeśena vidhūtakeśābhyām vidhūtakeśaiḥ vidhūtakeśebhiḥ
Dativevidhūtakeśāya vidhūtakeśābhyām vidhūtakeśebhyaḥ
Ablativevidhūtakeśāt vidhūtakeśābhyām vidhūtakeśebhyaḥ
Genitivevidhūtakeśasya vidhūtakeśayoḥ vidhūtakeśānām
Locativevidhūtakeśe vidhūtakeśayoḥ vidhūtakeśeṣu

Compound vidhūtakeśa -

Adverb -vidhūtakeśam -vidhūtakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria