Declension table of ?vidhūtakalmaṣa

Deva

NeuterSingularDualPlural
Nominativevidhūtakalmaṣam vidhūtakalmaṣe vidhūtakalmaṣāṇi
Vocativevidhūtakalmaṣa vidhūtakalmaṣe vidhūtakalmaṣāṇi
Accusativevidhūtakalmaṣam vidhūtakalmaṣe vidhūtakalmaṣāṇi
Instrumentalvidhūtakalmaṣeṇa vidhūtakalmaṣābhyām vidhūtakalmaṣaiḥ
Dativevidhūtakalmaṣāya vidhūtakalmaṣābhyām vidhūtakalmaṣebhyaḥ
Ablativevidhūtakalmaṣāt vidhūtakalmaṣābhyām vidhūtakalmaṣebhyaḥ
Genitivevidhūtakalmaṣasya vidhūtakalmaṣayoḥ vidhūtakalmaṣāṇām
Locativevidhūtakalmaṣe vidhūtakalmaṣayoḥ vidhūtakalmaṣeṣu

Compound vidhūtakalmaṣa -

Adverb -vidhūtakalmaṣam -vidhūtakalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria