Declension table of ?vidhūtakalmaṣa

Deva

MasculineSingularDualPlural
Nominativevidhūtakalmaṣaḥ vidhūtakalmaṣau vidhūtakalmaṣāḥ
Vocativevidhūtakalmaṣa vidhūtakalmaṣau vidhūtakalmaṣāḥ
Accusativevidhūtakalmaṣam vidhūtakalmaṣau vidhūtakalmaṣān
Instrumentalvidhūtakalmaṣeṇa vidhūtakalmaṣābhyām vidhūtakalmaṣaiḥ vidhūtakalmaṣebhiḥ
Dativevidhūtakalmaṣāya vidhūtakalmaṣābhyām vidhūtakalmaṣebhyaḥ
Ablativevidhūtakalmaṣāt vidhūtakalmaṣābhyām vidhūtakalmaṣebhyaḥ
Genitivevidhūtakalmaṣasya vidhūtakalmaṣayoḥ vidhūtakalmaṣāṇām
Locativevidhūtakalmaṣe vidhūtakalmaṣayoḥ vidhūtakalmaṣeṣu

Compound vidhūtakalmaṣa -

Adverb -vidhūtakalmaṣam -vidhūtakalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria