Declension table of ?vidhūsarā

Deva

FeminineSingularDualPlural
Nominativevidhūsarā vidhūsare vidhūsarāḥ
Vocativevidhūsare vidhūsare vidhūsarāḥ
Accusativevidhūsarām vidhūsare vidhūsarāḥ
Instrumentalvidhūsarayā vidhūsarābhyām vidhūsarābhiḥ
Dativevidhūsarāyai vidhūsarābhyām vidhūsarābhyaḥ
Ablativevidhūsarāyāḥ vidhūsarābhyām vidhūsarābhyaḥ
Genitivevidhūsarāyāḥ vidhūsarayoḥ vidhūsarāṇām
Locativevidhūsarāyām vidhūsarayoḥ vidhūsarāsu

Adverb -vidhūsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria