Declension table of ?vidhūpa

Deva

NeuterSingularDualPlural
Nominativevidhūpam vidhūpe vidhūpāni
Vocativevidhūpa vidhūpe vidhūpāni
Accusativevidhūpam vidhūpe vidhūpāni
Instrumentalvidhūpena vidhūpābhyām vidhūpaiḥ
Dativevidhūpāya vidhūpābhyām vidhūpebhyaḥ
Ablativevidhūpāt vidhūpābhyām vidhūpebhyaḥ
Genitivevidhūpasya vidhūpayoḥ vidhūpānām
Locativevidhūpe vidhūpayoḥ vidhūpeṣu

Compound vidhūpa -

Adverb -vidhūpam -vidhūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria