Declension table of ?vidhūnita

Deva

MasculineSingularDualPlural
Nominativevidhūnitaḥ vidhūnitau vidhūnitāḥ
Vocativevidhūnita vidhūnitau vidhūnitāḥ
Accusativevidhūnitam vidhūnitau vidhūnitān
Instrumentalvidhūnitena vidhūnitābhyām vidhūnitaiḥ vidhūnitebhiḥ
Dativevidhūnitāya vidhūnitābhyām vidhūnitebhyaḥ
Ablativevidhūnitāt vidhūnitābhyām vidhūnitebhyaḥ
Genitivevidhūnitasya vidhūnitayoḥ vidhūnitānām
Locativevidhūnite vidhūnitayoḥ vidhūniteṣu

Compound vidhūnita -

Adverb -vidhūnitam -vidhūnitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria