Declension table of ?vidhūnana

Deva

NeuterSingularDualPlural
Nominativevidhūnanam vidhūnane vidhūnanāni
Vocativevidhūnana vidhūnane vidhūnanāni
Accusativevidhūnanam vidhūnane vidhūnanāni
Instrumentalvidhūnanena vidhūnanābhyām vidhūnanaiḥ
Dativevidhūnanāya vidhūnanābhyām vidhūnanebhyaḥ
Ablativevidhūnanāt vidhūnanābhyām vidhūnanebhyaḥ
Genitivevidhūnanasya vidhūnanayoḥ vidhūnanānām
Locativevidhūnane vidhūnanayoḥ vidhūnaneṣu

Compound vidhūnana -

Adverb -vidhūnanam -vidhūnanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria