Declension table of ?vidhūnana

Deva

MasculineSingularDualPlural
Nominativevidhūnanaḥ vidhūnanau vidhūnanāḥ
Vocativevidhūnana vidhūnanau vidhūnanāḥ
Accusativevidhūnanam vidhūnanau vidhūnanān
Instrumentalvidhūnanena vidhūnanābhyām vidhūnanaiḥ vidhūnanebhiḥ
Dativevidhūnanāya vidhūnanābhyām vidhūnanebhyaḥ
Ablativevidhūnanāt vidhūnanābhyām vidhūnanebhyaḥ
Genitivevidhūnanasya vidhūnanayoḥ vidhūnanānām
Locativevidhūnane vidhūnanayoḥ vidhūnaneṣu

Compound vidhūnana -

Adverb -vidhūnanam -vidhūnanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria