Declension table of ?vidhutva

Deva

NeuterSingularDualPlural
Nominativevidhutvam vidhutve vidhutvāni
Vocativevidhutva vidhutve vidhutvāni
Accusativevidhutvam vidhutve vidhutvāni
Instrumentalvidhutvena vidhutvābhyām vidhutvaiḥ
Dativevidhutvāya vidhutvābhyām vidhutvebhyaḥ
Ablativevidhutvāt vidhutvābhyām vidhutvebhyaḥ
Genitivevidhutvasya vidhutvayoḥ vidhutvānām
Locativevidhutve vidhutvayoḥ vidhutveṣu

Compound vidhutva -

Adverb -vidhutvam -vidhutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria