Declension table of ?vidhutapakṣa

Deva

NeuterSingularDualPlural
Nominativevidhutapakṣam vidhutapakṣe vidhutapakṣāṇi
Vocativevidhutapakṣa vidhutapakṣe vidhutapakṣāṇi
Accusativevidhutapakṣam vidhutapakṣe vidhutapakṣāṇi
Instrumentalvidhutapakṣeṇa vidhutapakṣābhyām vidhutapakṣaiḥ
Dativevidhutapakṣāya vidhutapakṣābhyām vidhutapakṣebhyaḥ
Ablativevidhutapakṣāt vidhutapakṣābhyām vidhutapakṣebhyaḥ
Genitivevidhutapakṣasya vidhutapakṣayoḥ vidhutapakṣāṇām
Locativevidhutapakṣe vidhutapakṣayoḥ vidhutapakṣeṣu

Compound vidhutapakṣa -

Adverb -vidhutapakṣam -vidhutapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria