Declension table of ?vidhuta

Deva

NeuterSingularDualPlural
Nominativevidhutam vidhute vidhutāni
Vocativevidhuta vidhute vidhutāni
Accusativevidhutam vidhute vidhutāni
Instrumentalvidhutena vidhutābhyām vidhutaiḥ
Dativevidhutāya vidhutābhyām vidhutebhyaḥ
Ablativevidhutāt vidhutābhyām vidhutebhyaḥ
Genitivevidhutasya vidhutayoḥ vidhutānām
Locativevidhute vidhutayoḥ vidhuteṣu

Compound vidhuta -

Adverb -vidhutam -vidhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria