Declension table of ?vidhurita

Deva

NeuterSingularDualPlural
Nominativevidhuritam vidhurite vidhuritāni
Vocativevidhurita vidhurite vidhuritāni
Accusativevidhuritam vidhurite vidhuritāni
Instrumentalvidhuritena vidhuritābhyām vidhuritaiḥ
Dativevidhuritāya vidhuritābhyām vidhuritebhyaḥ
Ablativevidhuritāt vidhuritābhyām vidhuritebhyaḥ
Genitivevidhuritasya vidhuritayoḥ vidhuritānām
Locativevidhurite vidhuritayoḥ vidhuriteṣu

Compound vidhurita -

Adverb -vidhuritam -vidhuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria