Declension table of ?vidhurīkṛtā

Deva

FeminineSingularDualPlural
Nominativevidhurīkṛtā vidhurīkṛte vidhurīkṛtāḥ
Vocativevidhurīkṛte vidhurīkṛte vidhurīkṛtāḥ
Accusativevidhurīkṛtām vidhurīkṛte vidhurīkṛtāḥ
Instrumentalvidhurīkṛtayā vidhurīkṛtābhyām vidhurīkṛtābhiḥ
Dativevidhurīkṛtāyai vidhurīkṛtābhyām vidhurīkṛtābhyaḥ
Ablativevidhurīkṛtāyāḥ vidhurīkṛtābhyām vidhurīkṛtābhyaḥ
Genitivevidhurīkṛtāyāḥ vidhurīkṛtayoḥ vidhurīkṛtānām
Locativevidhurīkṛtāyām vidhurīkṛtayoḥ vidhurīkṛtāsu

Adverb -vidhurīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria