Declension table of ?vidhurīkṛta

Deva

NeuterSingularDualPlural
Nominativevidhurīkṛtam vidhurīkṛte vidhurīkṛtāni
Vocativevidhurīkṛta vidhurīkṛte vidhurīkṛtāni
Accusativevidhurīkṛtam vidhurīkṛte vidhurīkṛtāni
Instrumentalvidhurīkṛtena vidhurīkṛtābhyām vidhurīkṛtaiḥ
Dativevidhurīkṛtāya vidhurīkṛtābhyām vidhurīkṛtebhyaḥ
Ablativevidhurīkṛtāt vidhurīkṛtābhyām vidhurīkṛtebhyaḥ
Genitivevidhurīkṛtasya vidhurīkṛtayoḥ vidhurīkṛtānām
Locativevidhurīkṛte vidhurīkṛtayoḥ vidhurīkṛteṣu

Compound vidhurīkṛta -

Adverb -vidhurīkṛtam -vidhurīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria