Declension table of ?vidhuparidhvaṃsa

Deva

MasculineSingularDualPlural
Nominativevidhuparidhvaṃsaḥ vidhuparidhvaṃsau vidhuparidhvaṃsāḥ
Vocativevidhuparidhvaṃsa vidhuparidhvaṃsau vidhuparidhvaṃsāḥ
Accusativevidhuparidhvaṃsam vidhuparidhvaṃsau vidhuparidhvaṃsān
Instrumentalvidhuparidhvaṃsena vidhuparidhvaṃsābhyām vidhuparidhvaṃsaiḥ vidhuparidhvaṃsebhiḥ
Dativevidhuparidhvaṃsāya vidhuparidhvaṃsābhyām vidhuparidhvaṃsebhyaḥ
Ablativevidhuparidhvaṃsāt vidhuparidhvaṃsābhyām vidhuparidhvaṃsebhyaḥ
Genitivevidhuparidhvaṃsasya vidhuparidhvaṃsayoḥ vidhuparidhvaṃsānām
Locativevidhuparidhvaṃse vidhuparidhvaṃsayoḥ vidhuparidhvaṃseṣu

Compound vidhuparidhvaṃsa -

Adverb -vidhuparidhvaṃsam -vidhuparidhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria