Declension table of ?vidhumaya

Deva

NeuterSingularDualPlural
Nominativevidhumayam vidhumaye vidhumayāni
Vocativevidhumaya vidhumaye vidhumayāni
Accusativevidhumayam vidhumaye vidhumayāni
Instrumentalvidhumayena vidhumayābhyām vidhumayaiḥ
Dativevidhumayāya vidhumayābhyām vidhumayebhyaḥ
Ablativevidhumayāt vidhumayābhyām vidhumayebhyaḥ
Genitivevidhumayasya vidhumayayoḥ vidhumayānām
Locativevidhumaye vidhumayayoḥ vidhumayeṣu

Compound vidhumaya -

Adverb -vidhumayam -vidhumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria