Declension table of vidhukṣayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vidhukṣayaḥ | vidhukṣayau | vidhukṣayāḥ |
Vocative | vidhukṣaya | vidhukṣayau | vidhukṣayāḥ |
Accusative | vidhukṣayam | vidhukṣayau | vidhukṣayān |
Instrumental | vidhukṣayeṇa | vidhukṣayābhyām | vidhukṣayaiḥ |
Dative | vidhukṣayāya | vidhukṣayābhyām | vidhukṣayebhyaḥ |
Ablative | vidhukṣayāt | vidhukṣayābhyām | vidhukṣayebhyaḥ |
Genitive | vidhukṣayasya | vidhukṣayayoḥ | vidhukṣayāṇām |
Locative | vidhukṣaye | vidhukṣayayoḥ | vidhukṣayeṣu |