Declension table of ?vidhugupti

Deva

MasculineSingularDualPlural
Nominativevidhuguptiḥ vidhuguptī vidhuguptayaḥ
Vocativevidhugupte vidhuguptī vidhuguptayaḥ
Accusativevidhuguptim vidhuguptī vidhuguptīn
Instrumentalvidhuguptinā vidhuguptibhyām vidhuguptibhiḥ
Dativevidhuguptaye vidhuguptibhyām vidhuguptibhyaḥ
Ablativevidhugupteḥ vidhuguptibhyām vidhuguptibhyaḥ
Genitivevidhugupteḥ vidhuguptyoḥ vidhuguptīnām
Locativevidhuguptau vidhuguptyoḥ vidhuguptiṣu

Compound vidhugupti -

Adverb -vidhugupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria