Declension table of ?vidhuntuda

Deva

MasculineSingularDualPlural
Nominativevidhuntudaḥ vidhuntudau vidhuntudāḥ
Vocativevidhuntuda vidhuntudau vidhuntudāḥ
Accusativevidhuntudam vidhuntudau vidhuntudān
Instrumentalvidhuntudena vidhuntudābhyām vidhuntudaiḥ vidhuntudebhiḥ
Dativevidhuntudāya vidhuntudābhyām vidhuntudebhyaḥ
Ablativevidhuntudāt vidhuntudābhyām vidhuntudebhyaḥ
Genitivevidhuntudasya vidhuntudayoḥ vidhuntudānām
Locativevidhuntude vidhuntudayoḥ vidhuntudeṣu

Compound vidhuntuda -

Adverb -vidhuntudam -vidhuntudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria