Declension table of ?vidhmāpana

Deva

MasculineSingularDualPlural
Nominativevidhmāpanaḥ vidhmāpanau vidhmāpanāḥ
Vocativevidhmāpana vidhmāpanau vidhmāpanāḥ
Accusativevidhmāpanam vidhmāpanau vidhmāpanān
Instrumentalvidhmāpanena vidhmāpanābhyām vidhmāpanaiḥ vidhmāpanebhiḥ
Dativevidhmāpanāya vidhmāpanābhyām vidhmāpanebhyaḥ
Ablativevidhmāpanāt vidhmāpanābhyām vidhmāpanebhyaḥ
Genitivevidhmāpanasya vidhmāpanayoḥ vidhmāpanānām
Locativevidhmāpane vidhmāpanayoḥ vidhmāpaneṣu

Compound vidhmāpana -

Adverb -vidhmāpanam -vidhmāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria