Declension table of ?vidhiśoṇitīyā

Deva

FeminineSingularDualPlural
Nominativevidhiśoṇitīyā vidhiśoṇitīye vidhiśoṇitīyāḥ
Vocativevidhiśoṇitīye vidhiśoṇitīye vidhiśoṇitīyāḥ
Accusativevidhiśoṇitīyām vidhiśoṇitīye vidhiśoṇitīyāḥ
Instrumentalvidhiśoṇitīyayā vidhiśoṇitīyābhyām vidhiśoṇitīyābhiḥ
Dativevidhiśoṇitīyāyai vidhiśoṇitīyābhyām vidhiśoṇitīyābhyaḥ
Ablativevidhiśoṇitīyāyāḥ vidhiśoṇitīyābhyām vidhiśoṇitīyābhyaḥ
Genitivevidhiśoṇitīyāyāḥ vidhiśoṇitīyayoḥ vidhiśoṇitīyānām
Locativevidhiśoṇitīyāyām vidhiśoṇitīyayoḥ vidhiśoṇitīyāsu

Adverb -vidhiśoṇitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria