Declension table of ?vidhiyoga

Deva

MasculineSingularDualPlural
Nominativevidhiyogaḥ vidhiyogau vidhiyogāḥ
Vocativevidhiyoga vidhiyogau vidhiyogāḥ
Accusativevidhiyogam vidhiyogau vidhiyogān
Instrumentalvidhiyogena vidhiyogābhyām vidhiyogaiḥ vidhiyogebhiḥ
Dativevidhiyogāya vidhiyogābhyām vidhiyogebhyaḥ
Ablativevidhiyogāt vidhiyogābhyām vidhiyogebhyaḥ
Genitivevidhiyogasya vidhiyogayoḥ vidhiyogānām
Locativevidhiyoge vidhiyogayoḥ vidhiyogeṣu

Compound vidhiyoga -

Adverb -vidhiyogam -vidhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria