Declension table of ?vidhiyajña

Deva

MasculineSingularDualPlural
Nominativevidhiyajñaḥ vidhiyajñau vidhiyajñāḥ
Vocativevidhiyajña vidhiyajñau vidhiyajñāḥ
Accusativevidhiyajñam vidhiyajñau vidhiyajñān
Instrumentalvidhiyajñena vidhiyajñābhyām vidhiyajñaiḥ vidhiyajñebhiḥ
Dativevidhiyajñāya vidhiyajñābhyām vidhiyajñebhyaḥ
Ablativevidhiyajñāt vidhiyajñābhyām vidhiyajñebhyaḥ
Genitivevidhiyajñasya vidhiyajñayoḥ vidhiyajñānām
Locativevidhiyajñe vidhiyajñayoḥ vidhiyajñeṣu

Compound vidhiyajña -

Adverb -vidhiyajñam -vidhiyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria