Declension table of vidhiviveka

Deva

MasculineSingularDualPlural
Nominativevidhivivekaḥ vidhivivekau vidhivivekāḥ
Vocativevidhiviveka vidhivivekau vidhivivekāḥ
Accusativevidhivivekam vidhivivekau vidhivivekān
Instrumentalvidhivivekena vidhivivekābhyām vidhivivekaiḥ vidhivivekebhiḥ
Dativevidhivivekāya vidhivivekābhyām vidhivivekebhyaḥ
Ablativevidhivivekāt vidhivivekābhyām vidhivivekebhyaḥ
Genitivevidhivivekasya vidhivivekayoḥ vidhivivekānām
Locativevidhiviveke vidhivivekayoḥ vidhivivekeṣu

Compound vidhiviveka -

Adverb -vidhivivekam -vidhivivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria