Declension table of ?vidhivihita

Deva

NeuterSingularDualPlural
Nominativevidhivihitam vidhivihite vidhivihitāni
Vocativevidhivihita vidhivihite vidhivihitāni
Accusativevidhivihitam vidhivihite vidhivihitāni
Instrumentalvidhivihitena vidhivihitābhyām vidhivihitaiḥ
Dativevidhivihitāya vidhivihitābhyām vidhivihitebhyaḥ
Ablativevidhivihitāt vidhivihitābhyām vidhivihitebhyaḥ
Genitivevidhivihitasya vidhivihitayoḥ vidhivihitānām
Locativevidhivihite vidhivihitayoḥ vidhivihiteṣu

Compound vidhivihita -

Adverb -vidhivihitam -vidhivihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria