Declension table of ?vidhivadhū

Deva

FeminineSingularDualPlural
Nominativevidhivadhūḥ vidhivadhvau vidhivadhvaḥ
Vocativevidhivadhu vidhivadhvau vidhivadhvaḥ
Accusativevidhivadhūm vidhivadhvau vidhivadhūḥ
Instrumentalvidhivadhvā vidhivadhūbhyām vidhivadhūbhiḥ
Dativevidhivadhvai vidhivadhūbhyām vidhivadhūbhyaḥ
Ablativevidhivadhvāḥ vidhivadhūbhyām vidhivadhūbhyaḥ
Genitivevidhivadhvāḥ vidhivadhvoḥ vidhivadhūnām
Locativevidhivadhvām vidhivadhvoḥ vidhivadhūṣu

Compound vidhivadhu - vidhivadhū -

Adverb -vidhivadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria