Declension table of ?vidhivādārtha

Deva

MasculineSingularDualPlural
Nominativevidhivādārthaḥ vidhivādārthau vidhivādārthāḥ
Vocativevidhivādārtha vidhivādārthau vidhivādārthāḥ
Accusativevidhivādārtham vidhivādārthau vidhivādārthān
Instrumentalvidhivādārthena vidhivādārthābhyām vidhivādārthaiḥ vidhivādārthebhiḥ
Dativevidhivādārthāya vidhivādārthābhyām vidhivādārthebhyaḥ
Ablativevidhivādārthāt vidhivādārthābhyām vidhivādārthebhyaḥ
Genitivevidhivādārthasya vidhivādārthayoḥ vidhivādārthānām
Locativevidhivādārthe vidhivādārthayoḥ vidhivādārtheṣu

Compound vidhivādārtha -

Adverb -vidhivādārtham -vidhivādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria