Declension table of ?vidhivāda

Deva

MasculineSingularDualPlural
Nominativevidhivādaḥ vidhivādau vidhivādāḥ
Vocativevidhivāda vidhivādau vidhivādāḥ
Accusativevidhivādam vidhivādau vidhivādān
Instrumentalvidhivādena vidhivādābhyām vidhivādaiḥ vidhivādebhiḥ
Dativevidhivādāya vidhivādābhyām vidhivādebhyaḥ
Ablativevidhivādāt vidhivādābhyām vidhivādebhyaḥ
Genitivevidhivādasya vidhivādayoḥ vidhivādānām
Locativevidhivāde vidhivādayoḥ vidhivādeṣu

Compound vidhivāda -

Adverb -vidhivādam -vidhivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria