Declension table of ?vidhitsu

Deva

MasculineSingularDualPlural
Nominativevidhitsuḥ vidhitsū vidhitsavaḥ
Vocativevidhitso vidhitsū vidhitsavaḥ
Accusativevidhitsum vidhitsū vidhitsūn
Instrumentalvidhitsunā vidhitsubhyām vidhitsubhiḥ
Dativevidhitsave vidhitsubhyām vidhitsubhyaḥ
Ablativevidhitsoḥ vidhitsubhyām vidhitsubhyaḥ
Genitivevidhitsoḥ vidhitsvoḥ vidhitsūnām
Locativevidhitsau vidhitsvoḥ vidhitsuṣu

Compound vidhitsu -

Adverb -vidhitsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria