Declension table of ?vidhitsita

Deva

NeuterSingularDualPlural
Nominativevidhitsitam vidhitsite vidhitsitāni
Vocativevidhitsita vidhitsite vidhitsitāni
Accusativevidhitsitam vidhitsite vidhitsitāni
Instrumentalvidhitsitena vidhitsitābhyām vidhitsitaiḥ
Dativevidhitsitāya vidhitsitābhyām vidhitsitebhyaḥ
Ablativevidhitsitāt vidhitsitābhyām vidhitsitebhyaḥ
Genitivevidhitsitasya vidhitsitayoḥ vidhitsitānām
Locativevidhitsite vidhitsitayoḥ vidhitsiteṣu

Compound vidhitsita -

Adverb -vidhitsitam -vidhitsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria