Declension table of ?vidhitsita

Deva

MasculineSingularDualPlural
Nominativevidhitsitaḥ vidhitsitau vidhitsitāḥ
Vocativevidhitsita vidhitsitau vidhitsitāḥ
Accusativevidhitsitam vidhitsitau vidhitsitān
Instrumentalvidhitsitena vidhitsitābhyām vidhitsitaiḥ vidhitsitebhiḥ
Dativevidhitsitāya vidhitsitābhyām vidhitsitebhyaḥ
Ablativevidhitsitāt vidhitsitābhyām vidhitsitebhyaḥ
Genitivevidhitsitasya vidhitsitayoḥ vidhitsitānām
Locativevidhitsite vidhitsitayoḥ vidhitsiteṣu

Compound vidhitsita -

Adverb -vidhitsitam -vidhitsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria