Declension table of ?vidhitsamāna

Deva

NeuterSingularDualPlural
Nominativevidhitsamānam vidhitsamāne vidhitsamānāni
Vocativevidhitsamāna vidhitsamāne vidhitsamānāni
Accusativevidhitsamānam vidhitsamāne vidhitsamānāni
Instrumentalvidhitsamānena vidhitsamānābhyām vidhitsamānaiḥ
Dativevidhitsamānāya vidhitsamānābhyām vidhitsamānebhyaḥ
Ablativevidhitsamānāt vidhitsamānābhyām vidhitsamānebhyaḥ
Genitivevidhitsamānasya vidhitsamānayoḥ vidhitsamānānām
Locativevidhitsamāne vidhitsamānayoḥ vidhitsamāneṣu

Compound vidhitsamāna -

Adverb -vidhitsamānam -vidhitsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria