Declension table of ?vidhisudhākara

Deva

MasculineSingularDualPlural
Nominativevidhisudhākaraḥ vidhisudhākarau vidhisudhākarāḥ
Vocativevidhisudhākara vidhisudhākarau vidhisudhākarāḥ
Accusativevidhisudhākaram vidhisudhākarau vidhisudhākarān
Instrumentalvidhisudhākareṇa vidhisudhākarābhyām vidhisudhākaraiḥ vidhisudhākarebhiḥ
Dativevidhisudhākarāya vidhisudhākarābhyām vidhisudhākarebhyaḥ
Ablativevidhisudhākarāt vidhisudhākarābhyām vidhisudhākarebhyaḥ
Genitivevidhisudhākarasya vidhisudhākarayoḥ vidhisudhākarāṇām
Locativevidhisudhākare vidhisudhākarayoḥ vidhisudhākareṣu

Compound vidhisudhākara -

Adverb -vidhisudhākaram -vidhisudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria