Declension table of ?vidhiratna

Deva

NeuterSingularDualPlural
Nominativevidhiratnam vidhiratne vidhiratnāni
Vocativevidhiratna vidhiratne vidhiratnāni
Accusativevidhiratnam vidhiratne vidhiratnāni
Instrumentalvidhiratnena vidhiratnābhyām vidhiratnaiḥ
Dativevidhiratnāya vidhiratnābhyām vidhiratnebhyaḥ
Ablativevidhiratnāt vidhiratnābhyām vidhiratnebhyaḥ
Genitivevidhiratnasya vidhiratnayoḥ vidhiratnānām
Locativevidhiratne vidhiratnayoḥ vidhiratneṣu

Compound vidhiratna -

Adverb -vidhiratnam -vidhiratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria