Declension table of ?vidhiprayuktā

Deva

FeminineSingularDualPlural
Nominativevidhiprayuktā vidhiprayukte vidhiprayuktāḥ
Vocativevidhiprayukte vidhiprayukte vidhiprayuktāḥ
Accusativevidhiprayuktām vidhiprayukte vidhiprayuktāḥ
Instrumentalvidhiprayuktayā vidhiprayuktābhyām vidhiprayuktābhiḥ
Dativevidhiprayuktāyai vidhiprayuktābhyām vidhiprayuktābhyaḥ
Ablativevidhiprayuktāyāḥ vidhiprayuktābhyām vidhiprayuktābhyaḥ
Genitivevidhiprayuktāyāḥ vidhiprayuktayoḥ vidhiprayuktānām
Locativevidhiprayuktāyām vidhiprayuktayoḥ vidhiprayuktāsu

Adverb -vidhiprayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria