Declension table of ?vidhiparyāgatā

Deva

FeminineSingularDualPlural
Nominativevidhiparyāgatā vidhiparyāgate vidhiparyāgatāḥ
Vocativevidhiparyāgate vidhiparyāgate vidhiparyāgatāḥ
Accusativevidhiparyāgatām vidhiparyāgate vidhiparyāgatāḥ
Instrumentalvidhiparyāgatayā vidhiparyāgatābhyām vidhiparyāgatābhiḥ
Dativevidhiparyāgatāyai vidhiparyāgatābhyām vidhiparyāgatābhyaḥ
Ablativevidhiparyāgatāyāḥ vidhiparyāgatābhyām vidhiparyāgatābhyaḥ
Genitivevidhiparyāgatāyāḥ vidhiparyāgatayoḥ vidhiparyāgatānām
Locativevidhiparyāgatāyām vidhiparyāgatayoḥ vidhiparyāgatāsu

Adverb -vidhiparyāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria