Declension table of ?vidhinirūpaṇa

Deva

NeuterSingularDualPlural
Nominativevidhinirūpaṇam vidhinirūpaṇe vidhinirūpaṇāni
Vocativevidhinirūpaṇa vidhinirūpaṇe vidhinirūpaṇāni
Accusativevidhinirūpaṇam vidhinirūpaṇe vidhinirūpaṇāni
Instrumentalvidhinirūpaṇena vidhinirūpaṇābhyām vidhinirūpaṇaiḥ
Dativevidhinirūpaṇāya vidhinirūpaṇābhyām vidhinirūpaṇebhyaḥ
Ablativevidhinirūpaṇāt vidhinirūpaṇābhyām vidhinirūpaṇebhyaḥ
Genitivevidhinirūpaṇasya vidhinirūpaṇayoḥ vidhinirūpaṇānām
Locativevidhinirūpaṇe vidhinirūpaṇayoḥ vidhinirūpaṇeṣu

Compound vidhinirūpaṇa -

Adverb -vidhinirūpaṇam -vidhinirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria