Declension table of ?vidhilopaka

Deva

NeuterSingularDualPlural
Nominativevidhilopakam vidhilopake vidhilopakāni
Vocativevidhilopaka vidhilopake vidhilopakāni
Accusativevidhilopakam vidhilopake vidhilopakāni
Instrumentalvidhilopakena vidhilopakābhyām vidhilopakaiḥ
Dativevidhilopakāya vidhilopakābhyām vidhilopakebhyaḥ
Ablativevidhilopakāt vidhilopakābhyām vidhilopakebhyaḥ
Genitivevidhilopakasya vidhilopakayoḥ vidhilopakānām
Locativevidhilopake vidhilopakayoḥ vidhilopakeṣu

Compound vidhilopaka -

Adverb -vidhilopakam -vidhilopakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria