Declension table of ?vidhikṛt

Deva

NeuterSingularDualPlural
Nominativevidhikṛt vidhikṛtī vidhikṛnti
Vocativevidhikṛt vidhikṛtī vidhikṛnti
Accusativevidhikṛt vidhikṛtī vidhikṛnti
Instrumentalvidhikṛtā vidhikṛdbhyām vidhikṛdbhiḥ
Dativevidhikṛte vidhikṛdbhyām vidhikṛdbhyaḥ
Ablativevidhikṛtaḥ vidhikṛdbhyām vidhikṛdbhyaḥ
Genitivevidhikṛtaḥ vidhikṛtoḥ vidhikṛtām
Locativevidhikṛti vidhikṛtoḥ vidhikṛtsu

Compound vidhikṛt -

Adverb -vidhikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria