Declension table of ?vidhijña

Deva

NeuterSingularDualPlural
Nominativevidhijñam vidhijñe vidhijñāni
Vocativevidhijña vidhijñe vidhijñāni
Accusativevidhijñam vidhijñe vidhijñāni
Instrumentalvidhijñena vidhijñābhyām vidhijñaiḥ
Dativevidhijñāya vidhijñābhyām vidhijñebhyaḥ
Ablativevidhijñāt vidhijñābhyām vidhijñebhyaḥ
Genitivevidhijñasya vidhijñayoḥ vidhijñānām
Locativevidhijñe vidhijñayoḥ vidhijñeṣu

Compound vidhijña -

Adverb -vidhijñam -vidhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria