Declension table of ?vidhidvaidha

Deva

NeuterSingularDualPlural
Nominativevidhidvaidham vidhidvaidhe vidhidvaidhāni
Vocativevidhidvaidha vidhidvaidhe vidhidvaidhāni
Accusativevidhidvaidham vidhidvaidhe vidhidvaidhāni
Instrumentalvidhidvaidhena vidhidvaidhābhyām vidhidvaidhaiḥ
Dativevidhidvaidhāya vidhidvaidhābhyām vidhidvaidhebhyaḥ
Ablativevidhidvaidhāt vidhidvaidhābhyām vidhidvaidhebhyaḥ
Genitivevidhidvaidhasya vidhidvaidhayoḥ vidhidvaidhānām
Locativevidhidvaidhe vidhidvaidhayoḥ vidhidvaidheṣu

Compound vidhidvaidha -

Adverb -vidhidvaidham -vidhidvaidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria