Declension table of ?vidhidarśin

Deva

MasculineSingularDualPlural
Nominativevidhidarśī vidhidarśinau vidhidarśinaḥ
Vocativevidhidarśin vidhidarśinau vidhidarśinaḥ
Accusativevidhidarśinam vidhidarśinau vidhidarśinaḥ
Instrumentalvidhidarśinā vidhidarśibhyām vidhidarśibhiḥ
Dativevidhidarśine vidhidarśibhyām vidhidarśibhyaḥ
Ablativevidhidarśinaḥ vidhidarśibhyām vidhidarśibhyaḥ
Genitivevidhidarśinaḥ vidhidarśinoḥ vidhidarśinām
Locativevidhidarśini vidhidarśinoḥ vidhidarśiṣu

Compound vidhidarśi -

Adverb -vidhidarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria