Declension table of ?vidhidarśaka

Deva

MasculineSingularDualPlural
Nominativevidhidarśakaḥ vidhidarśakau vidhidarśakāḥ
Vocativevidhidarśaka vidhidarśakau vidhidarśakāḥ
Accusativevidhidarśakam vidhidarśakau vidhidarśakān
Instrumentalvidhidarśakena vidhidarśakābhyām vidhidarśakaiḥ vidhidarśakebhiḥ
Dativevidhidarśakāya vidhidarśakābhyām vidhidarśakebhyaḥ
Ablativevidhidarśakāt vidhidarśakābhyām vidhidarśakebhyaḥ
Genitivevidhidarśakasya vidhidarśakayoḥ vidhidarśakānām
Locativevidhidarśake vidhidarśakayoḥ vidhidarśakeṣu

Compound vidhidarśaka -

Adverb -vidhidarśakam -vidhidarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria