Declension table of ?vidhibhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevidhibhūṣaṇam vidhibhūṣaṇe vidhibhūṣaṇāni
Vocativevidhibhūṣaṇa vidhibhūṣaṇe vidhibhūṣaṇāni
Accusativevidhibhūṣaṇam vidhibhūṣaṇe vidhibhūṣaṇāni
Instrumentalvidhibhūṣaṇena vidhibhūṣaṇābhyām vidhibhūṣaṇaiḥ
Dativevidhibhūṣaṇāya vidhibhūṣaṇābhyām vidhibhūṣaṇebhyaḥ
Ablativevidhibhūṣaṇāt vidhibhūṣaṇābhyām vidhibhūṣaṇebhyaḥ
Genitivevidhibhūṣaṇasya vidhibhūṣaṇayoḥ vidhibhūṣaṇānām
Locativevidhibhūṣaṇe vidhibhūṣaṇayoḥ vidhibhūṣaṇeṣu

Compound vidhibhūṣaṇa -

Adverb -vidhibhūṣaṇam -vidhibhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria