Declension table of ?vidheyavartinī

Deva

FeminineSingularDualPlural
Nominativevidheyavartinī vidheyavartinyau vidheyavartinyaḥ
Vocativevidheyavartini vidheyavartinyau vidheyavartinyaḥ
Accusativevidheyavartinīm vidheyavartinyau vidheyavartinīḥ
Instrumentalvidheyavartinyā vidheyavartinībhyām vidheyavartinībhiḥ
Dativevidheyavartinyai vidheyavartinībhyām vidheyavartinībhyaḥ
Ablativevidheyavartinyāḥ vidheyavartinībhyām vidheyavartinībhyaḥ
Genitivevidheyavartinyāḥ vidheyavartinyoḥ vidheyavartinīnām
Locativevidheyavartinyām vidheyavartinyoḥ vidheyavartinīṣu

Compound vidheyavartini - vidheyavartinī -

Adverb -vidheyavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria