Declension table of ?vidheyatva

Deva

NeuterSingularDualPlural
Nominativevidheyatvam vidheyatve vidheyatvāni
Vocativevidheyatva vidheyatve vidheyatvāni
Accusativevidheyatvam vidheyatve vidheyatvāni
Instrumentalvidheyatvena vidheyatvābhyām vidheyatvaiḥ
Dativevidheyatvāya vidheyatvābhyām vidheyatvebhyaḥ
Ablativevidheyatvāt vidheyatvābhyām vidheyatvebhyaḥ
Genitivevidheyatvasya vidheyatvayoḥ vidheyatvānām
Locativevidheyatve vidheyatvayoḥ vidheyatveṣu

Compound vidheyatva -

Adverb -vidheyatvam -vidheyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria