Declension table of ?vidheyatā

Deva

FeminineSingularDualPlural
Nominativevidheyatā vidheyate vidheyatāḥ
Vocativevidheyate vidheyate vidheyatāḥ
Accusativevidheyatām vidheyate vidheyatāḥ
Instrumentalvidheyatayā vidheyatābhyām vidheyatābhiḥ
Dativevidheyatāyai vidheyatābhyām vidheyatābhyaḥ
Ablativevidheyatāyāḥ vidheyatābhyām vidheyatābhyaḥ
Genitivevidheyatāyāḥ vidheyatayoḥ vidheyatānām
Locativevidheyatāyām vidheyatayoḥ vidheyatāsu

Adverb -vidheyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria