Declension table of ?vidheyapada

Deva

NeuterSingularDualPlural
Nominativevidheyapadam vidheyapade vidheyapadāni
Vocativevidheyapada vidheyapade vidheyapadāni
Accusativevidheyapadam vidheyapade vidheyapadāni
Instrumentalvidheyapadena vidheyapadābhyām vidheyapadaiḥ
Dativevidheyapadāya vidheyapadābhyām vidheyapadebhyaḥ
Ablativevidheyapadāt vidheyapadābhyām vidheyapadebhyaḥ
Genitivevidheyapadasya vidheyapadayoḥ vidheyapadānām
Locativevidheyapade vidheyapadayoḥ vidheyapadeṣu

Compound vidheyapada -

Adverb -vidheyapadam -vidheyapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria